We’ve updated our Terms of Use to reflect our new entity name and address. You can review the changes here.
We’ve updated our Terms of Use. You can review the changes here.

V

by BC

/
1.
|| अथ सप्त-श्लोकी दुर्गा || शिव उवाच - 
देवि त्वं भक्त-सुलभे सर्व-कार्य-विधायिनी | 
कलौ हि कार्य-सिद्ध्यर्थम्-उपायं ब्रूहि यत्नतः || देव्युवाच -
 शृणु देव प्रवक्ष्यामि कलौ सर्वेष्ट-साधनम् |
 मया तवैव स्नेहेना-प्यम्बा-स्तुतिः प्रकाश्यते || ॐ अस्य श्री-दुर्गा-सप्त-श्लोकी-स्तोत्र-मन्त्रस्य नारायण ऋषिः 
 अनुष्टुप् छन्दः श्री-महाकाली-महालक्ष्मी-महासरस्वत्यो देवताः 
श्री-दुर्गा-प्रीत्यर्थं सप्त-श्लोकी-दुर्गा-पाठे विनियोगः | ॐ ज्ञानिनाम्-अपि चेतांसि देवी भगवती हि सा |
 बलाद्-आकृष्य मोहाय महा-माया प्रयच्छति || १ || दुर्गे स्मृता हरसि भीतिम्-अशेष-जन्तोः
स्वस्थैः स्मृता मतिम्-अतीव शुभां ददासि |
 दारिद्र्य-दुःख-भय-हारिणि का त्वद्-अन्या
 सर्वोप-कार-करणाय सदार्द्र-चित्ता || २ || सर्व-मङ्गल-मङ्गल्ये शिवे सर्वार्थ-साधिके | 
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते || ३ || शरणागत-दीनार्त-परित्राण-परायणे |
 सर्व-स्यार्ति-हरे देवि नारायणि नमोऽस्तु ते ||४ || सर्व-स्वरूपे सर्वेशे सर्व-शक्ति-समन्विते | 
भयेभ्यस्-त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते || ५ || रोगान्-अशेषान्-अपहंसि तुष्टा
रूष्टा तु कामान् सकलान्-अभीष्टान् |
 त्वाम्-आश्रितानां न विपन्-नराणां
त्वाम्-आश्रिता ह्याश्रय-तां प्रयान्ति || ६ || सर्वाबाधा-प्रशमनं त्रैलोक्यस्याखिलेश्वरि |
 एवम्-एव त्वया कार्यम्-अस्मद्-वैरि-विनाशनम् || ७ || || इति श्री-सप्त-श्लोकी दुर्गा सम्पूर्णा ||
2.
Vijaya 06:33
3.
Twin Moons 01:27
4.
Victory 04:30
5.
6.

about

Tracks 2, 4, 6 recorded during Sharad Navaratri 2023.
Track 1 recorded on Dussehra 2023.
Material selected, mixed, and edited during the following days of Brahmotsavam, and completed on Sharad Purnima.

credits

released November 2, 2023

license

all rights reserved

tags

about

BC Dublin, Ireland

contact / help

Contact BC

Streaming and
Download help

Report this album or account

BC recommends:

If you like BC, you may also like: